首頁 / 佛经原文 / 佛经原文


    大悲咒84句古梵文发音教学

    2018-10-26 06:19
    65664   0   32

    南無喝 囉怛那 哆囉夜耶
    Namaḥ Ratna Trayāya (1)

    南無 阿唎耶
    Namo Āryā (2)

    婆盧羯帝 爍鉢囉耶
    Valokite Śvarāya (3)

    菩提 薩跢婆耶
    Bodhi Sattvāya (4)

    摩訶 薩跢婆耶
    Mahā Sattvāya (5)

    摩訶 迦盧尼迦耶
    Mahā Kāruṇikāya (6)


    Oṃ (7)

    薩皤 囉罰曳
    Sarva Rabhaye (8)

    數怛那怛寫
    Sudhanadasya (9)

    南無悉 吉利埵 伊蒙 阿唎耶
    Namas Kṛtvā Imaṃ Āryā (10)

    婆盧吉帝 室佛囉 楞馱婆
    Valokite Śvara Raṃdhava (11)

    南無 那囉謹墀
    Namo Narakindi (12)

    醯唎 摩訶 皤哆沙咩
    Hrīḥ Mahā Vadhasame (13)

    薩婆 阿他豆 輸朋
    Sarva Arthadu Śubhaṃ (14)

    阿逝孕
    Ajeyaṃ (15)

    薩婆薩哆 那摩婆薩哆 那摩婆伽
    Sarva Sattva Namo Vasattva Namo Vaga (16)

    摩罰特豆
    Mavadudhu (17)

    怛姪他
    Tadyathā (18)

    唵阿婆盧醯
    Oṃ Avaloki (19)

    盧迦帝
    Lokate (20)

    迦羅帝
    Kārāte (21)

    夷醯唎
    E Hrīḥ (22)

    摩訶菩提薩埵
    Mahā-Bodhisattva (23)

    薩婆薩婆
    Sarva Sarva (24)

    摩羅摩羅
    Mālā Mālā (25)

    摩醯摩醯唎馱孕
    Mahima Hṛdayaṃ (26)

    俱盧俱盧羯懞
    Kuru Kuru Karmaṃ (27)

    度盧度盧罰闍耶帝
    Dhuru Dhuru Vājayate (28)

    摩訶罰闍耶帝
    Mahā-Vājayate (29)

    陀羅陀羅
    Dhara Dhara (30)

    地利尼
    Dhṛṇi (31)

    室佛囉耶
    Śvarāya (32)

    遮羅遮羅
    Cala Cala (33)

    摩摩罰摩囉
    Mama Vamāra (34)

    穆帝囇
    Muktele (35)

    伊醯移醯
    Ehi Ehi (36)

    室那室那
    Śīṇa Śīṇa (37)

    阿囉嘇佛囉舍利
    Ārṣam Pracali (38)

    罰沙罰嘇
    Vaśa Vaśaṃ (39)

    佛羅舍耶
    Praśaya (40)

    呼嚧呼嚧摩囉
    Huru Huru Māra (41)

    呼嚧呼嚧醯利
    Huru Huru Hṛih (42)

    娑囉娑囉
    Sāra Sāra (43)

    悉利悉利
    Śiri Śiri (44)

    蘇嚧蘇嚧
    Suru Suru (45)

    菩提夜菩提夜
    Bodhiya Bodhiya (46)

    菩馱夜菩馱夜
    Bodhaya Bodhaya (47)

    彌帝利夜
    Maitreya (48)

    那囉謹墀
    Narakindi (49)

    地唎瑟尼那
    Dhṛṣṇina (50)

    波夜摩那
    Bhayamana (51)

    娑婆訶
    Svāhā (52)

    悉陀夜
    Siddhāya (53)

    娑婆訶
    Svāhā (54)

    摩訶悉陀夜
    Mahā-Siddhāya (55)

    娑婆訶
    Svāhā (56)

    悉陀喻藝
    Siddhā-Yoge (57)

    室皤囉耶
    Śvarāya (58)

    娑婆訶
    Svāhā (59)

    那囉謹墀
    Narakindi (60)

    娑婆訶
    Svāhā (61)

    摩囉那囉
    Māraṇara (62)

    娑婆訶
    Svāhā (63)

    悉囉僧阿穆佉耶
    Śirā Śaṃ Āmukhāya (64)

    娑婆訶
    Svāhā (65)

    娑婆摩訶阿悉陀夜
    Sarva Mahā-Āsiddhāya (66)

    娑婆訶
    Svāhā (67)

    者吉囉阿悉陀夜
    Cakra-Āsiddhāya (68)

    娑婆訶
    Svāhā (69)

    波陀摩羯悉哆夜
    Padma Kastāya (70)

    娑婆訶
    Svāhā (71)

    那囉謹墀皤伽囉耶
    Narakindi-Vagarāya (72)

    娑婆訶
    Svāhā (73)

    摩婆利勝羯囉夜
    Mavari Śankharāya (74)

    娑婆訶
    Svāhā (75)

    南無喝 囉怛那 哆囉夜耶
    Namaḥ Ratna Trayāya (76)

    南無阿唎耶
    Namo Āryā (77)

    婆嚧吉帝
    Valokite (78)

    爍皤囉夜
    Śvarāya (79)

    娑婆訶
    Svāhā (80)

    唵 悉殿都
    Oṃ Sidhyantu (81)

    曼哆囉
    Mantra (82)

    鉢馱耶
    Padāya (83)

    娑婆訶
    Svāhā (84)

    古梵音大悲咒唸誦 9.7M 1:53
    發行單位: 寶竺林精舍
    AINne5CThxA


    DBZ0205.mp3 6.9M 7:23
    大悲咒, 梵文發音念誦, 印度學者 Dr.Mukherjee 教授
    發行單位: 全佛文化事業有限公司, 簡易學梵字----所附CD

    上篇 « 佛說觀無量壽佛經
    下篇 » 般若波羅蜜多心經

    文章回復

    留言評論修改評論

    文章分類